Original

दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् ।बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् ॥ २९ ॥

Segmented

दृष्ट्वा च निहताञ् शूरान् पृथङ् माण्डलिकान् नृपान् बलिनः च रणे कृष्ण न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
निहताञ् निहन् pos=va,g=m,c=2,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
पृथङ् पृथक् pos=i
माण्डलिकान् माण्डलिक pos=n,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
बलिनः बलिन् pos=a,g=m,c=2,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s