Original

भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे ।दुःशासने च निहते नैवाशाम्यत वैशसम् ॥ २८ ॥

Segmented

भगदत्ते हते शूरे काम्बोजे च सु दक्षिणे दुःशासने च निहते न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
भगदत्ते भगदत्त pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
काम्बोजे काम्बोज pos=n,g=m,c=7,n=s
pos=i
सु सु pos=i
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
दुःशासने दुःशासन pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s