Original

जयद्रथे च निहते राक्षसे चाप्यलायुधे ।बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् ॥ २७ ॥

Segmented

जयद्रथे च निहते राक्षसे च अपि अलायुधे बाह्लिके सोमदत्ते च न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
जयद्रथे जयद्रथ pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राक्षसे राक्षस pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
अलायुधे अलायुध pos=n,g=m,c=7,n=s
बाह्लिके बाह्लिक pos=n,g=m,c=7,n=s
सोमदत्ते सोमदत्त pos=n,g=m,c=7,n=s
pos=i
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s