Original

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन ।आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् ॥ २६ ॥

Segmented

भूरिश्रवसि शल्ये च शाल्वे च एव जनार्दन आवन्त्येषु च वीरेषु न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
शल्ये शल्य pos=n,g=m,c=7,n=s
pos=i
शाल्वे शाल्व pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
आवन्त्येषु आवन्त्य pos=n,g=m,c=7,n=p
pos=i
वीरेषु वीर pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s