Original

श्रुतायुषि हते शूरे जलसंधे च पौरवे ।श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् ॥ २५ ॥

Segmented

श्रुतायुषि हते शूरे जलसंधे च पौरवे श्रुतायुधे च नृपतौ न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
श्रुतायुषि श्रुतायुस् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
जलसंधे जलसंध pos=n,g=m,c=7,n=s
pos=i
पौरवे पौरव pos=n,g=m,c=7,n=s
श्रुतायुधे श्रुतायुध pos=n,g=m,c=7,n=s
pos=i
नृपतौ नृपति pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s