Original

अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते ।सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् ॥ २४ ॥

Segmented

अल्प-अवशिष्टे सैन्ये ऽस्मिन् सूतपुत्रे च पातिते स पुत्रे वै नर-व्याघ्रे न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशिष्टे अवशिष् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
pos=i
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
वै वै pos=i
नर नर pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s