Original

अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे ।राधेये च विकर्णे च नैवाशाम्यत वैशसम् ॥ २३ ॥

Segmented

अनन्तरम् च निहते द्रोणे ब्रह्म-विदाम् वरे राधेये च विकर्णे च न एव अशाम्यत वैशसम्

Analysis

Word Lemma Parse
अनन्तरम् अनन्तरम् pos=i
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s
राधेये राधेय pos=n,g=m,c=7,n=s
pos=i
विकर्णे विकर्ण pos=n,g=m,c=7,n=s
pos=i
pos=i
एव एव pos=i
अशाम्यत शम् pos=v,p=3,n=s,l=lan
वैशसम् वैशस pos=n,g=n,c=1,n=s