Original

मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् ।पतिते शंतनोः पुत्रे येऽकार्षुः संयुगं पुनः ॥ २२ ॥

Segmented

मुग्धान् तु सर्वथा मन्ये धार्तराष्ट्रान् सु बालिशान् पतिते शंतनोः पुत्रे ये ऽकार्षुः संयुगम् पुनः

Analysis

Word Lemma Parse
मुग्धान् मुह् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
सर्वथा सर्वथा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
सु सु pos=i
बालिशान् बालिश pos=a,g=m,c=2,n=p
पतिते पत् pos=va,g=m,c=7,n=s,f=part
शंतनोः शंतनु pos=n,g=m,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽकार्षुः कृ pos=v,p=3,n=p,l=lun
संयुगम् संयुग pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i