Original

उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव ।तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ॥ २० ॥

Segmented

उक्तम् भीष्मेण यद् वाक्यम् हितम् पथ्यम् च माधव तत् च अपि न असौ कृतवान् वीत-बुद्धिः सुयोधनः

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
वीत वी pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s