Original

स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि ।युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः ।अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः ॥ २ ॥

Segmented

स यात्वा वाहिनीम् तूर्णम् अब्रवीत् त्वरयन् युधि युध्यध्वम् इति संहृष्टाः पुनः पुनः अरिंदमः अपृच्छत् क्षत्रियाम् तत्र क्व नु राजा महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यात्वा या pos=vi
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तूर्णम् तूर्णम् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वरयन् त्वरय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
इति इति pos=i
संहृष्टाः संहृष् pos=va,g=m,c=8,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
क्व क्व pos=i
नु नु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s