Original

हते भीष्मे च संदध्याच्छिवं स्यादिह माधव ।न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ॥ १९ ॥

Segmented

हते भीष्मे च संदध्यात् शिवम् स्याद् इह माधव न च तत् कृतः मूढः धार्तराष्ट्रः सु बालिशः

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
संदध्यात् संधा pos=v,p=3,n=s,l=vidhilin
शिवम् शिव pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
माधव माधव pos=n,g=m,c=8,n=s
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सु सु pos=i
बालिशः बालिश pos=a,g=m,c=1,n=s