Original

अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् ।क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ॥ १७ ॥

Segmented

अनन्त-कल्पा ध्वजिनी भूत्वा हि एषाम् महात्मनाम् क्षयम् अद्य गता युद्धे पश्य दैवम् यथाविधम्

Analysis

Word Lemma Parse
अनन्त अनन्त pos=a,comp=y
कल्पा कल्प pos=a,g=f,c=1,n=s
ध्वजिनी ध्वजिनी pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
दैवम् दैव pos=n,g=n,c=2,n=s
यथाविधम् यथाविध pos=a,g=n,c=2,n=s