Original

चोदयाश्वानसंभ्रान्तः प्रविशैतद्बलार्णवम् ।अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥ १५ ॥

Segmented

चोदय अश्वान् असंभ्रान्तः प्रविश एतत् बल-अर्णवम् अन्तम् अद्य गमिष्यामि शत्रूणाम् निशितैः शरैः

Analysis

Word Lemma Parse
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=n,c=2,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p