Original

तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् ।उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः ॥ १४ ॥

Segmented

तान् समीप-गतान् दृष्ट्वा जवेन उद्यत-कार्मुकान् उवाच देवकीपुत्रम् कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समीप समीप pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
जवेन जव pos=n,g=m,c=3,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकान् कार्मुक pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
देवकीपुत्रम् देवकीपुत्र pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s