Original

ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते ।प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ॥ १३ ॥

Segmented

ततो ज्या-तल-निर्घोषः पुनः आसीद् विशाम् पते प्रादुरासीत् शराणाम् च सु मुक्तानाम् सु दारुणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
शराणाम् शर pos=n,g=m,c=6,n=p
pos=i
सु सु pos=i
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s