Original

श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः ।जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ॥ ११ ॥

Segmented

श्रुत्वा तु वचनम् तस्य तावका जय-गृद्धिन् जवेन अभ्यपतन् हृष्टाः पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तावका तावक pos=a,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतन् अभिपत् pos=v,p=3,n=p,l=lan
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s