Original

हते तस्मिन्रथानीके पाण्डवेनाभिपालिते ।गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ॥ १० ॥

Segmented

हते तस्मिन् रथ-अनीके पाण्डवेन अभिपालिते गजान् एतान् हनिष्यामः पदाति च इतरान् तथा

Analysis

Word Lemma Parse
हते हन् pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
अभिपालिते अभिपालय् pos=va,g=n,c=7,n=s,f=part
गजान् गज pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
हनिष्यामः हन् pos=v,p=1,n=p,l=lrt
पदाति पदाति pos=n,g=m,c=2,n=p
pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
तथा तथा pos=i