Original

संजय उवाच ।तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले ।अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः ॥ १ ॥

Segmented

संजय उवाच तस्मिन् शब्दे मृदौ जाते पाण्डवैः निहते बले अश्वैः सप्त-शतैः शिष्टैः उपावर्तत सौबलः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
शब्दे शब्द pos=n,g=m,c=7,n=s
मृदौ मृदु pos=a,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
निहते निहन् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
अश्वैः अश्व pos=n,g=m,c=3,n=p
सप्त सप्तन् pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
शिष्टैः शिष् pos=va,g=m,c=3,n=p,f=part
उपावर्तत उपावृत् pos=v,p=3,n=s,l=lan
सौबलः सौबल pos=n,g=m,c=1,n=s