Original

ततो दुर्योधनो राजा रथान्सप्तशतान्रणे ।प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः ॥ ९ ॥

Segmented

ततो दुर्योधनो राजा रथान् सप्तशतान् रणे प्रेषयद् यत्र राजा असौ धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रथान् रथ pos=n,g=m,c=2,n=p
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
प्रेषयद् प्रेषय् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s