Original

एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे ।पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे ॥ ८७ ॥

Segmented

एवम् अन्योन्यम् आयस्ता योधा जघ्नुः महा-मृधे पितॄन् भ्रातॄन् वयस्यान् च पुत्रान् अपि तथा अपरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आयस्ता आयस् pos=va,g=m,c=1,n=p,f=part
योधा योध pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
वयस्यान् वयस्य pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p