Original

रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः ।विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा ॥ ८६ ॥

Segmented

रथेभ्यो रथिनः पेतुः द्विपेभ्यो हस्ति-सादिन् विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्य-क्षयतः यथा

Analysis

Word Lemma Parse
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
द्विपेभ्यो द्विप pos=n,g=m,c=5,n=p
हस्ति हस्तिन् pos=n,comp=y
सादिन् सादिन् pos=a,g=m,c=1,n=p
विमानेभ्य विमान pos=n,g=n,c=5,n=p
इव इव pos=i
भ्रष्टाः भ्रंश् pos=va,g=m,c=1,n=p,f=part
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
यथा यथा pos=i