Original

केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् ।निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ॥ ८५ ॥

Segmented

केचित् पदातयः पद्भिः मुष्टिभिः च परस्परम् निजघ्नुः समरे शूराः क्षीण-शस्त्राः ततस् ऽपतन्

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
पदातयः पदाति pos=n,g=m,c=1,n=p
पद्भिः पद् pos=n,g=m,c=3,n=p
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
क्षीण क्षि pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ऽपतन् पत् pos=v,p=3,n=p,l=lan