Original

त्वदीयास्तांस्तु संप्रेक्ष्य सर्वतः समभिद्रुतान् ।साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः ॥ ८४ ॥

Segmented

त्वदीयाः तान् तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् स अश्व-पत्ति-द्विप-रथाः पाण्डवान् अभिदुद्रुवुः

Analysis

Word Lemma Parse
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सर्वतः सर्वतस् pos=i
समभिद्रुतान् समभिद्रु pos=va,g=m,c=2,n=p,f=part
pos=i
अश्व अश्व pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
द्विप द्विप pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit