Original

ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः ।पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ॥ ८२ ॥

Segmented

ततो अभ्यधावन् त्वरिताः पाण्डवा जय-गृद्धिन् पदाति च नागाः च सादिनः च उद्यत-आयुधाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
पदाति पदाति pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p