Original

मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् ।अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ॥ ८१ ॥

Segmented

मन्दीभूते ततः शब्दे पाण्डवानाम् महद् बलम् अल्प-अवशिष्टैः तुरगैः अभ्यवर्तत सौबलः

Analysis

Word Lemma Parse
मन्दीभूते मन्दीभू pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
शब्दे शब्द pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
अल्प अल्प pos=a,comp=y
अवशिष्टैः अवशिष् pos=va,g=m,c=3,n=p,f=part
तुरगैः तुरग pos=n,g=m,c=3,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
सौबलः सौबल pos=n,g=m,c=1,n=s