Original

अथोत्थितेषु बहुषु कबन्धेषु जनाधिप ।तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ॥ ८० ॥

Segmented

अथ उत्थितेषु बहुषु कबन्धेषु जनाधिप तथा रुधिर-गन्धेन योधाः कश्मलम् आविशन्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्थितेषु उत्था pos=va,g=m,c=7,n=p,f=part
बहुषु बहु pos=a,g=m,c=7,n=p
कबन्धेषु कबन्ध pos=n,g=m,c=7,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
तथा तथा pos=i
रुधिर रुधिर pos=n,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
योधाः योध pos=n,g=m,c=1,n=p
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
आविशन् आविश् pos=v,p=3,n=p,l=lan