Original

अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् ।अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ॥ ८ ॥

Segmented

अश्वत्थामा तु हार्दिक्यम् अपोवाह यशस्विनम् अथ शारद्वतो ऽष्टाभिः प्रत्यविध्यद् युधिष्ठिरम्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
अथ अथ pos=i
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ऽष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s