Original

शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत ।उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् ॥ ७९ ॥

Segmented

शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत उद्यम्य निशितम् खड्गम् रुधिरेण समुक्षितम्

Analysis

Word Lemma Parse
शिरो शिरस् pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
केशेषु केश pos=n,g=m,c=7,n=p
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan
उद्यम्य उद्यम् pos=vi
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=m,c=2,n=s,f=part