Original

असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः ।तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत ॥ ७७ ॥

Segmented

असिभिः पट्टिशैः शूलैः तक्ः पुनः पुनः तावकाः पाण्डवाः च एव न अभ्यवर्तन्त भारत

Analysis

Word Lemma Parse
असिभिः असि pos=n,g=m,c=3,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=n,c=3,n=p
तक्ः तक्ष् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s