Original

नराश्वकायसंछन्ना भूमिरासीद्विशां पते ।रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ॥ ७६ ॥

Segmented

नर-अश्व-काय-संछन्ना भूमिः आसीद् विशाम् पते रुधिर-उदक-चित्रा च भीरूणाम् भय-वर्धिन्

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
काय काय pos=n,comp=y
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रुधिर रुधिर pos=n,comp=y
उदक उदक pos=n,comp=y
चित्रा चित्र pos=a,g=f,c=1,n=s
pos=i
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s