Original

वृकगृध्रशृगालानां तुमुले मोदनेऽहनि ।आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ॥ ७५ ॥

Segmented

वृक-गृध्र-शृगालानाम् तुमुले मोदने ऽहनि आसीद् बल-क्षयः घोरः ते पुत्रस्य पश्यतः

Analysis

Word Lemma Parse
वृक वृक pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
शृगालानाम् शृगाल pos=n,g=m,c=6,n=p
तुमुले तुमुल pos=a,g=n,c=7,n=s
मोदने मोदन pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
बल बल pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part