Original

बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः ।भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ॥ ७४ ॥

Segmented

बहवः च गत-प्राणाः क्षत्रिया जय-गृद्धिन् भूमौ अभ्यपतन् राजञ् शर-वृष्टिभिः आवृताः

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
गत गम् pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
अभ्यपतन् अभिपत् pos=v,p=3,n=p,l=lan
राजञ् राजन् pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part