Original

मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः ।जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ॥ ७३ ॥

Segmented

मत्ता रुधिर-गन्धेन बहवो ऽत्र विचेतसः जघ्नुः परान् स्वकान् च एव प्राप्तान् प्राप्तान् अनन्तरान्

Analysis

Word Lemma Parse
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
रुधिर रुधिर pos=n,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
बहवो बहु pos=a,g=m,c=1,n=p
ऽत्र अत्र pos=i
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
परान् पर pos=n,g=m,c=2,n=p
स्वकान् स्वक pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
अनन्तरान् अनन्तर pos=a,g=m,c=2,n=p