Original

श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः ।विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः ॥ ७२ ॥

Segmented

श्रम-अभिभूताः संरब्धाः श्रान्त-वाहाः पिपासिताः विक्षताः च शितैः शस्त्रैः अभ्यवर्तन्त तावकाः

Analysis

Word Lemma Parse
श्रम श्रम pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
श्रान्त श्रम् pos=va,comp=y,f=part
वाहाः वाह pos=n,g=m,c=1,n=p
पिपासिताः पिपासित pos=a,g=m,c=1,n=p
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part
pos=i
शितैः शा pos=va,g=n,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p