Original

स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् ।स्तनतां च मनुष्याणां संनद्धानां विशां पते ॥ ७० ॥

Segmented

स्फुरताम् प्रतिपिष्टानाम् अश्वानाम् शीघ्र-सारिन् स्तनताम् च मनुष्याणाम् संनद्धानाम् विशाम् पते

Analysis

Word Lemma Parse
स्फुरताम् स्फुर् pos=va,g=m,c=6,n=p,f=part
प्रतिपिष्टानाम् प्रतिपिष् pos=va,g=m,c=6,n=p,f=part
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
शीघ्र शीघ्र pos=a,comp=y
सारिन् सारिन् pos=a,g=m,c=6,n=p
स्तनताम् स्तन् pos=va,g=m,c=6,n=p,f=part
pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
संनद्धानाम् संनह् pos=va,g=m,c=6,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s