Original

त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः ।चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ॥ ७ ॥

Segmented

त्रिभिः शारद्वतम् विद्ध्वा रुक्म-पुङ्खैः शिला-शितैः चतुर्भिः निजघान अश्वान् कल्याणान् कृतवर्मणः

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
कल्याणान् कल्याण pos=a,g=m,c=2,n=p
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s