Original

अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् ।अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः ॥ ६८ ॥

Segmented

अन्योन्यम् प्रतिसंरब्धाः समासाद्य परस्परम् अहम् पूर्वम् अहम् पूर्वम् इति न्यघ्नन् सहस्रशः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रतिसंरब्धाः प्रतिसंरभ् pos=va,g=m,c=1,n=p,f=part
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
इति इति pos=i
न्यघ्नन् निहन् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i