Original

निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि ।योधाः परिपतन्ति स्म यथामिषकृते खगाः ॥ ६७ ॥

Segmented

निघ्नन्तो निशितैः शस्त्रैः भ्रातॄन् पुत्रान् सखीन् अपि योधाः परिपतन्ति स्म यथा आमिष-कृते खगाः

Analysis

Word Lemma Parse
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
निशितैः निशा pos=va,g=n,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सखीन् सखि pos=n,g=,c=2,n=p
अपि अपि pos=i
योधाः योध pos=n,g=m,c=1,n=p
परिपतन्ति परिपत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
यथा यथा pos=i
आमिष आमिष pos=n,comp=y
कृते कृते pos=i
खगाः खग pos=n,g=m,c=1,n=p