Original

विमुक्तानां शरीराणां भिन्नानां पततां भुवि ।सायुधानां च बाहूनामुरूणां च विशां पते ।आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ॥ ६६ ॥

Segmented

विमुक्तानाम् शरीराणाम् भिन्नानाम् पतताम् भुवि स आयुधानाम् च बाहूनाम् उरूणाम् च विशाम् पते आसीत् कटकटा-शब्दः सु महान् रोमहर्षणः

Analysis

Word Lemma Parse
विमुक्तानाम् विमुच् pos=va,g=n,c=6,n=p,f=part
शरीराणाम् शरीर pos=n,g=n,c=6,n=p
भिन्नानाम् भिद् pos=va,g=n,c=6,n=p,f=part
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
pos=i
आयुधानाम् आयुध pos=n,g=m,c=6,n=p
pos=i
बाहूनाम् बाहु pos=n,g=m,c=6,n=p
उरूणाम् उरु pos=a,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कटकटा कटकटा pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
रोमहर्षणः रोमहर्षण pos=a,g=m,c=1,n=s