Original

ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे ।योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ॥ ६४ ॥

Segmented

ते हि अन्योन्यम् अवेक्षन्त तस्मिन् वीर-समागमे योधाः पर्यपतन् राजञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अवेक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
पर्यपतन् परिपत् pos=v,p=3,n=p,l=lan
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i