Original

तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत ।तावकानां परेषां च परस्परवधैषिणाम् ॥ ६३ ॥

Segmented

तत् पुनः तुमुलम् युद्धम् प्राणान् त्यक्त्वा अभ्यवर्तत तावकानाम् परेषाम् च परस्पर-वध-एषिणाम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p