Original

ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः ।पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ॥ ६२ ॥

Segmented

ततस् तेषु प्रयातेषु शकुनिः सौबलः पुनः पार्श्वतो ऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
प्रयातेषु प्रया pos=va,g=m,c=7,n=p,f=part
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पार्श्वतो पार्श्वतस् pos=i
ऽभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s