Original

सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते ।एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ॥ ६१ ॥

Segmented

सहदेवो ऽपि कौरव्य रजः-मेघे समुत्थिते एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
रजः रजस् pos=n,comp=y
मेघे मेघ pos=n,g=m,c=7,n=s
समुत्थिते समुत्था pos=va,g=m,c=7,n=s,f=part
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s