Original

ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः ।प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ॥ ६० ॥

Segmented

ततस् तु द्रौपदेयाः च ते च मत्ता महा-द्विपाः प्रययुः यत्र पाञ्चाल्यो धृष्टद्युम्नो महा-रथः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s