Original

प्रतियातो हि शकुनिः स्वमनीकमवस्थितः ।न पुनः सौबलो राजा युद्धमभ्यागमिष्यति ॥ ५९ ॥

Segmented

प्रतियातो हि शकुनिः स्वम् अनीकम् अवस्थितः न पुनः सौबलो राजा युद्धम् अभ्यागमिष्यति

Analysis

Word Lemma Parse
प्रतियातो प्रतिया pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
सौबलो सौबल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अभ्यागमिष्यति अभ्यागम् pos=v,p=3,n=s,l=lrt