Original

नेह शक्यं रथैर्योद्धुं कुत एव महागजैः ।रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ॥ ५८ ॥

Segmented

न इह शक्यम् रथैः योद्धुम् कुत एव महा-गजैः रथान् एव रथा यान्तु कुञ्जराः कुञ्जरान् अपि

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p
योद्धुम् युध् pos=vi
कुत कुतस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
गजैः गज pos=n,g=m,c=3,n=p
रथान् रथ pos=n,g=m,c=2,n=p
एव एव pos=i
रथा रथ pos=n,g=m,c=1,n=p
यान्तु या pos=v,p=3,n=p,l=lot
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
अपि अपि pos=i