Original

अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः ।सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः ॥ ५७ ॥

Segmented

अश्व-आरोहाः तु पाण्डूनाम् अब्रुवन् रुधिर-उक्षिताः सु संनिकृष्टाः संग्रामे भूयिष्ठम् त्यक्त-जीविताः

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
तु तु pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संनिकृष्टाः संनिकृष्ट pos=a,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p