Original

तथैव पाण्डवानीकं रुधिरेण समुक्षितम् ।षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् ॥ ५६ ॥

Segmented

तथा एव पाण्डव-अनीकम् रुधिरेण समुक्षितम् षः-सहस्रैः हयैः शिष्टैः अपायात् श्रान्त-वाहनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=n,c=1,n=s,f=part
षः षष् pos=n,comp=y
सहस्रैः सहस्र pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
शिष्टैः शिष् pos=va,g=m,c=3,n=p,f=part
अपायात् अपया pos=v,p=3,n=s,l=lan
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनम् वाहन pos=n,g=n,c=1,n=s