Original

स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते ।षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः ॥ ५५ ॥

Segmented

स मुहूर्तम् ततो युद्ध्वा सौबलो ऽथ विशाम् पते षः-सहस्रैः हयैः शिष्टैः अपायात् शकुनिः ततस्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ततो ततस् pos=i
युद्ध्वा युध् pos=vi
सौबलो सौबल pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
षः षष् pos=n,comp=y
सहस्रैः सहस्र pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
शिष्टैः शिष् pos=va,g=m,c=3,n=p,f=part
अपायात् अपया pos=v,p=3,n=s,l=lan
शकुनिः शकुनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i