Original

रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः ।नानाप्रहरणैर्घोरैः परस्परवधैषिभिः ।सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः ॥ ५४ ॥

Segmented

रुधिर-उक्ः-संनाहैः आत्त-शस्त्रैः उदायुधैः नाना प्रहरणैः घोरैः परस्पर-वध-एषिभिः सु संनिकृष्टैः संग्रामे हत-भूयिष्ठ-सैनिकैः

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
संनाहैः संनाह pos=n,g=m,c=3,n=p
आत्त आदा pos=va,comp=y,f=part
शस्त्रैः शस्त्र pos=n,g=m,c=3,n=p
उदायुधैः उदायुध pos=a,g=m,c=3,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिभिः एषिन् pos=a,g=m,c=3,n=p
सु सु pos=i
संनिकृष्टैः संनिकृष्ट pos=a,g=m,c=3,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
सैनिकैः सैनिक pos=n,g=m,c=3,n=p